Declension table of suptamīna

Deva

MasculineSingularDualPlural
Nominativesuptamīnaḥ suptamīnau suptamīnāḥ
Vocativesuptamīna suptamīnau suptamīnāḥ
Accusativesuptamīnam suptamīnau suptamīnān
Instrumentalsuptamīnena suptamīnābhyām suptamīnaiḥ
Dativesuptamīnāya suptamīnābhyām suptamīnebhyaḥ
Ablativesuptamīnāt suptamīnābhyām suptamīnebhyaḥ
Genitivesuptamīnasya suptamīnayoḥ suptamīnānām
Locativesuptamīne suptamīnayoḥ suptamīneṣu

Compound suptamīna -

Adverb -suptamīnam -suptamīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria