Declension table of ?suptamāṃsa

Deva

NeuterSingularDualPlural
Nominativesuptamāṃsam suptamāṃse suptamāṃsāni
Vocativesuptamāṃsa suptamāṃse suptamāṃsāni
Accusativesuptamāṃsam suptamāṃse suptamāṃsāni
Instrumentalsuptamāṃsena suptamāṃsābhyām suptamāṃsaiḥ
Dativesuptamāṃsāya suptamāṃsābhyām suptamāṃsebhyaḥ
Ablativesuptamāṃsāt suptamāṃsābhyām suptamāṃsebhyaḥ
Genitivesuptamāṃsasya suptamāṃsayoḥ suptamāṃsānām
Locativesuptamāṃse suptamāṃsayoḥ suptamāṃseṣu

Compound suptamāṃsa -

Adverb -suptamāṃsam -suptamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria