Declension table of ?suptamāṃsa

Deva

MasculineSingularDualPlural
Nominativesuptamāṃsaḥ suptamāṃsau suptamāṃsāḥ
Vocativesuptamāṃsa suptamāṃsau suptamāṃsāḥ
Accusativesuptamāṃsam suptamāṃsau suptamāṃsān
Instrumentalsuptamāṃsena suptamāṃsābhyām suptamāṃsaiḥ suptamāṃsebhiḥ
Dativesuptamāṃsāya suptamāṃsābhyām suptamāṃsebhyaḥ
Ablativesuptamāṃsāt suptamāṃsābhyām suptamāṃsebhyaḥ
Genitivesuptamāṃsasya suptamāṃsayoḥ suptamāṃsānām
Locativesuptamāṃse suptamāṃsayoḥ suptamāṃseṣu

Compound suptamāṃsa -

Adverb -suptamāṃsam -suptamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria