Declension table of ?suptajñāna

Deva

NeuterSingularDualPlural
Nominativesuptajñānam suptajñāne suptajñānāni
Vocativesuptajñāna suptajñāne suptajñānāni
Accusativesuptajñānam suptajñāne suptajñānāni
Instrumentalsuptajñānena suptajñānābhyām suptajñānaiḥ
Dativesuptajñānāya suptajñānābhyām suptajñānebhyaḥ
Ablativesuptajñānāt suptajñānābhyām suptajñānebhyaḥ
Genitivesuptajñānasya suptajñānayoḥ suptajñānānām
Locativesuptajñāne suptajñānayoḥ suptajñāneṣu

Compound suptajñāna -

Adverb -suptajñānam -suptajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria