Declension table of ?suptajanaprāya

Deva

NeuterSingularDualPlural
Nominativesuptajanaprāyam suptajanaprāye suptajanaprāyāṇi
Vocativesuptajanaprāya suptajanaprāye suptajanaprāyāṇi
Accusativesuptajanaprāyam suptajanaprāye suptajanaprāyāṇi
Instrumentalsuptajanaprāyeṇa suptajanaprāyābhyām suptajanaprāyaiḥ
Dativesuptajanaprāyāya suptajanaprāyābhyām suptajanaprāyebhyaḥ
Ablativesuptajanaprāyāt suptajanaprāyābhyām suptajanaprāyebhyaḥ
Genitivesuptajanaprāyasya suptajanaprāyayoḥ suptajanaprāyāṇām
Locativesuptajanaprāye suptajanaprāyayoḥ suptajanaprāyeṣu

Compound suptajanaprāya -

Adverb -suptajanaprāyam -suptajanaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria