Declension table of ?suptaghātakā

Deva

FeminineSingularDualPlural
Nominativesuptaghātakā suptaghātake suptaghātakāḥ
Vocativesuptaghātake suptaghātake suptaghātakāḥ
Accusativesuptaghātakām suptaghātake suptaghātakāḥ
Instrumentalsuptaghātakayā suptaghātakābhyām suptaghātakābhiḥ
Dativesuptaghātakāyai suptaghātakābhyām suptaghātakābhyaḥ
Ablativesuptaghātakāyāḥ suptaghātakābhyām suptaghātakābhyaḥ
Genitivesuptaghātakāyāḥ suptaghātakayoḥ suptaghātakānām
Locativesuptaghātakāyām suptaghātakayoḥ suptaghātakāsu

Adverb -suptaghātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria