Declension table of ?suptaghātaka

Deva

NeuterSingularDualPlural
Nominativesuptaghātakam suptaghātake suptaghātakāni
Vocativesuptaghātaka suptaghātake suptaghātakāni
Accusativesuptaghātakam suptaghātake suptaghātakāni
Instrumentalsuptaghātakena suptaghātakābhyām suptaghātakaiḥ
Dativesuptaghātakāya suptaghātakābhyām suptaghātakebhyaḥ
Ablativesuptaghātakāt suptaghātakābhyām suptaghātakebhyaḥ
Genitivesuptaghātakasya suptaghātakayoḥ suptaghātakānām
Locativesuptaghātake suptaghātakayoḥ suptaghātakeṣu

Compound suptaghātaka -

Adverb -suptaghātakam -suptaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria