Declension table of ?suptāsuptā

Deva

FeminineSingularDualPlural
Nominativesuptāsuptā suptāsupte suptāsuptāḥ
Vocativesuptāsupte suptāsupte suptāsuptāḥ
Accusativesuptāsuptām suptāsupte suptāsuptāḥ
Instrumentalsuptāsuptayā suptāsuptābhyām suptāsuptābhiḥ
Dativesuptāsuptāyai suptāsuptābhyām suptāsuptābhyaḥ
Ablativesuptāsuptāyāḥ suptāsuptābhyām suptāsuptābhyaḥ
Genitivesuptāsuptāyāḥ suptāsuptayoḥ suptāsuptānām
Locativesuptāsuptāyām suptāsuptayoḥ suptāsuptāsu

Adverb -suptāsuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria