Declension table of ?suptāsupta

Deva

NeuterSingularDualPlural
Nominativesuptāsuptam suptāsupte suptāsuptāni
Vocativesuptāsupta suptāsupte suptāsuptāni
Accusativesuptāsuptam suptāsupte suptāsuptāni
Instrumentalsuptāsuptena suptāsuptābhyām suptāsuptaiḥ
Dativesuptāsuptāya suptāsuptābhyām suptāsuptebhyaḥ
Ablativesuptāsuptāt suptāsuptābhyām suptāsuptebhyaḥ
Genitivesuptāsuptasya suptāsuptayoḥ suptāsuptānām
Locativesuptāsupte suptāsuptayoḥ suptāsupteṣu

Compound suptāsupta -

Adverb -suptāsuptam -suptāsuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria