Declension table of ?suptāsupta

Deva

MasculineSingularDualPlural
Nominativesuptāsuptaḥ suptāsuptau suptāsuptāḥ
Vocativesuptāsupta suptāsuptau suptāsuptāḥ
Accusativesuptāsuptam suptāsuptau suptāsuptān
Instrumentalsuptāsuptena suptāsuptābhyām suptāsuptaiḥ suptāsuptebhiḥ
Dativesuptāsuptāya suptāsuptābhyām suptāsuptebhyaḥ
Ablativesuptāsuptāt suptāsuptābhyām suptāsuptebhyaḥ
Genitivesuptāsuptasya suptāsuptayoḥ suptāsuptānām
Locativesuptāsupte suptāsuptayoḥ suptāsupteṣu

Compound suptāsupta -

Adverb -suptāsuptam -suptāsuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria