Declension table of ?suptāṅgatā

Deva

FeminineSingularDualPlural
Nominativesuptāṅgatā suptāṅgate suptāṅgatāḥ
Vocativesuptāṅgate suptāṅgate suptāṅgatāḥ
Accusativesuptāṅgatām suptāṅgate suptāṅgatāḥ
Instrumentalsuptāṅgatayā suptāṅgatābhyām suptāṅgatābhiḥ
Dativesuptāṅgatāyai suptāṅgatābhyām suptāṅgatābhyaḥ
Ablativesuptāṅgatāyāḥ suptāṅgatābhyām suptāṅgatābhyaḥ
Genitivesuptāṅgatāyāḥ suptāṅgatayoḥ suptāṅgatānām
Locativesuptāṅgatāyām suptāṅgatayoḥ suptāṅgatāsu

Adverb -suptāṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria