Declension table of ?suptāṅgā

Deva

FeminineSingularDualPlural
Nominativesuptāṅgā suptāṅge suptāṅgāḥ
Vocativesuptāṅge suptāṅge suptāṅgāḥ
Accusativesuptāṅgām suptāṅge suptāṅgāḥ
Instrumentalsuptāṅgayā suptāṅgābhyām suptāṅgābhiḥ
Dativesuptāṅgāyai suptāṅgābhyām suptāṅgābhyaḥ
Ablativesuptāṅgāyāḥ suptāṅgābhyām suptāṅgābhyaḥ
Genitivesuptāṅgāyāḥ suptāṅgayoḥ suptāṅgānām
Locativesuptāṅgāyām suptāṅgayoḥ suptāṅgāsu

Adverb -suptāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria