Declension table of ?suptāṅga

Deva

NeuterSingularDualPlural
Nominativesuptāṅgam suptāṅge suptāṅgāni
Vocativesuptāṅga suptāṅge suptāṅgāni
Accusativesuptāṅgam suptāṅge suptāṅgāni
Instrumentalsuptāṅgena suptāṅgābhyām suptāṅgaiḥ
Dativesuptāṅgāya suptāṅgābhyām suptāṅgebhyaḥ
Ablativesuptāṅgāt suptāṅgābhyām suptāṅgebhyaḥ
Genitivesuptāṅgasya suptāṅgayoḥ suptāṅgānām
Locativesuptāṅge suptāṅgayoḥ suptāṅgeṣu

Compound suptāṅga -

Adverb -suptāṅgam -suptāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria