Declension table of ?supriyātman

Deva

NeuterSingularDualPlural
Nominativesupriyātma supriyātmanī supriyātmāni
Vocativesupriyātman supriyātma supriyātmanī supriyātmāni
Accusativesupriyātma supriyātmanī supriyātmāni
Instrumentalsupriyātmanā supriyātmabhyām supriyātmabhiḥ
Dativesupriyātmane supriyātmabhyām supriyātmabhyaḥ
Ablativesupriyātmanaḥ supriyātmabhyām supriyātmabhyaḥ
Genitivesupriyātmanaḥ supriyātmanoḥ supriyātmanām
Locativesupriyātmani supriyātmanoḥ supriyātmasu

Compound supriyātma -

Adverb -supriyātma -supriyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria