Declension table of ?suprayogaviśikha

Deva

MasculineSingularDualPlural
Nominativesuprayogaviśikhaḥ suprayogaviśikhau suprayogaviśikhāḥ
Vocativesuprayogaviśikha suprayogaviśikhau suprayogaviśikhāḥ
Accusativesuprayogaviśikham suprayogaviśikhau suprayogaviśikhān
Instrumentalsuprayogaviśikhena suprayogaviśikhābhyām suprayogaviśikhaiḥ suprayogaviśikhebhiḥ
Dativesuprayogaviśikhāya suprayogaviśikhābhyām suprayogaviśikhebhyaḥ
Ablativesuprayogaviśikhāt suprayogaviśikhābhyām suprayogaviśikhebhyaḥ
Genitivesuprayogaviśikhasya suprayogaviśikhayoḥ suprayogaviśikhānām
Locativesuprayogaviśikhe suprayogaviśikhayoḥ suprayogaviśikheṣu

Compound suprayogaviśikha -

Adverb -suprayogaviśikham -suprayogaviśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria