Declension table of ?suprayāvanā

Deva

FeminineSingularDualPlural
Nominativesuprayāvanā suprayāvane suprayāvanāḥ
Vocativesuprayāvane suprayāvane suprayāvanāḥ
Accusativesuprayāvanām suprayāvane suprayāvanāḥ
Instrumentalsuprayāvanayā suprayāvanābhyām suprayāvanābhiḥ
Dativesuprayāvanāyai suprayāvanābhyām suprayāvanābhyaḥ
Ablativesuprayāvanāyāḥ suprayāvanābhyām suprayāvanābhyaḥ
Genitivesuprayāvanāyāḥ suprayāvanayoḥ suprayāvanānām
Locativesuprayāvanāyām suprayāvanayoḥ suprayāvanāsu

Adverb -suprayāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria