Declension table of ?suprayāvan

Deva

NeuterSingularDualPlural
Nominativesuprayāva suprayāvṇī suprayāvaṇī suprayāvāṇi
Vocativesuprayāvan suprayāva suprayāvṇī suprayāvaṇī suprayāvāṇi
Accusativesuprayāva suprayāvṇī suprayāvaṇī suprayāvāṇi
Instrumentalsuprayāvṇā suprayāvabhyām suprayāvabhiḥ
Dativesuprayāvṇe suprayāvabhyām suprayāvabhyaḥ
Ablativesuprayāvṇaḥ suprayāvabhyām suprayāvabhyaḥ
Genitivesuprayāvṇaḥ suprayāvṇoḥ suprayāvṇām
Locativesuprayāvṇi suprayāvaṇi suprayāvṇoḥ suprayāvasu

Compound suprayāva -

Adverb -suprayāva -suprayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria