Declension table of ?supravrajita

Deva

NeuterSingularDualPlural
Nominativesupravrajitam supravrajite supravrajitāni
Vocativesupravrajita supravrajite supravrajitāni
Accusativesupravrajitam supravrajite supravrajitāni
Instrumentalsupravrajitena supravrajitābhyām supravrajitaiḥ
Dativesupravrajitāya supravrajitābhyām supravrajitebhyaḥ
Ablativesupravrajitāt supravrajitābhyām supravrajitebhyaḥ
Genitivesupravrajitasya supravrajitayoḥ supravrajitānām
Locativesupravrajite supravrajitayoḥ supravrajiteṣu

Compound supravrajita -

Adverb -supravrajitam -supravrajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria