Declension table of ?supraveśā

Deva

FeminineSingularDualPlural
Nominativesupraveśā supraveśe supraveśāḥ
Vocativesupraveśe supraveśe supraveśāḥ
Accusativesupraveśām supraveśe supraveśāḥ
Instrumentalsupraveśayā supraveśābhyām supraveśābhiḥ
Dativesupraveśāyai supraveśābhyām supraveśābhyaḥ
Ablativesupraveśāyāḥ supraveśābhyām supraveśābhyaḥ
Genitivesupraveśāyāḥ supraveśayoḥ supraveśānām
Locativesupraveśāyām supraveśayoḥ supraveśāsu

Adverb -supraveśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria