Declension table of ?supravepitā

Deva

FeminineSingularDualPlural
Nominativesupravepitā supravepite supravepitāḥ
Vocativesupravepite supravepite supravepitāḥ
Accusativesupravepitām supravepite supravepitāḥ
Instrumentalsupravepitayā supravepitābhyām supravepitābhiḥ
Dativesupravepitāyai supravepitābhyām supravepitābhyaḥ
Ablativesupravepitāyāḥ supravepitābhyām supravepitābhyaḥ
Genitivesupravepitāyāḥ supravepitayoḥ supravepitānām
Locativesupravepitāyām supravepitayoḥ supravepitāsu

Adverb -supravepitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria