Declension table of ?supravedita

Deva

MasculineSingularDualPlural
Nominativesupraveditaḥ supraveditau supraveditāḥ
Vocativesupravedita supraveditau supraveditāḥ
Accusativesupraveditam supraveditau supraveditān
Instrumentalsupraveditena supraveditābhyām supraveditaiḥ supraveditebhiḥ
Dativesupraveditāya supraveditābhyām supraveditebhyaḥ
Ablativesupraveditāt supraveditābhyām supraveditebhyaḥ
Genitivesupraveditasya supraveditayoḥ supraveditānām
Locativesupravedite supraveditayoḥ supravediteṣu

Compound supravedita -

Adverb -supraveditam -supraveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria