Declension table of ?supravācanā

Deva

FeminineSingularDualPlural
Nominativesupravācanā supravācane supravācanāḥ
Vocativesupravācane supravācane supravācanāḥ
Accusativesupravācanām supravācane supravācanāḥ
Instrumentalsupravācanayā supravācanābhyām supravācanābhiḥ
Dativesupravācanāyai supravācanābhyām supravācanābhyaḥ
Ablativesupravācanāyāḥ supravācanābhyām supravācanābhyaḥ
Genitivesupravācanāyāḥ supravācanayoḥ supravācanānām
Locativesupravācanāyām supravācanayoḥ supravācanāsu

Adverb -supravācanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria