Declension table of ?supravācana

Deva

NeuterSingularDualPlural
Nominativesupravācanam supravācane supravācanāni
Vocativesupravācana supravācane supravācanāni
Accusativesupravācanam supravācane supravācanāni
Instrumentalsupravācanena supravācanābhyām supravācanaiḥ
Dativesupravācanāya supravācanābhyām supravācanebhyaḥ
Ablativesupravācanāt supravācanābhyām supravācanebhyaḥ
Genitivesupravācanasya supravācanayoḥ supravācanānām
Locativesupravācane supravācanayoḥ supravācaneṣu

Compound supravācana -

Adverb -supravācanam -supravācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria