Declension table of ?supravācana

Deva

MasculineSingularDualPlural
Nominativesupravācanaḥ supravācanau supravācanāḥ
Vocativesupravācana supravācanau supravācanāḥ
Accusativesupravācanam supravācanau supravācanān
Instrumentalsupravācanena supravācanābhyām supravācanaiḥ supravācanebhiḥ
Dativesupravācanāya supravācanābhyām supravācanebhyaḥ
Ablativesupravācanāt supravācanābhyām supravācanebhyaḥ
Genitivesupravācanasya supravācanayoḥ supravācanānām
Locativesupravācane supravācanayoḥ supravācaneṣu

Compound supravācana -

Adverb -supravācanam -supravācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria