Declension table of ?supravṛtta

Deva

NeuterSingularDualPlural
Nominativesupravṛttam supravṛtte supravṛttāni
Vocativesupravṛtta supravṛtte supravṛttāni
Accusativesupravṛttam supravṛtte supravṛttāni
Instrumentalsupravṛttena supravṛttābhyām supravṛttaiḥ
Dativesupravṛttāya supravṛttābhyām supravṛttebhyaḥ
Ablativesupravṛttāt supravṛttābhyām supravṛttebhyaḥ
Genitivesupravṛttasya supravṛttayoḥ supravṛttānām
Locativesupravṛtte supravṛttayoḥ supravṛtteṣu

Compound supravṛtta -

Adverb -supravṛttam -supravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria