Declension table of ?supravṛddhā

Deva

FeminineSingularDualPlural
Nominativesupravṛddhā supravṛddhe supravṛddhāḥ
Vocativesupravṛddhe supravṛddhe supravṛddhāḥ
Accusativesupravṛddhām supravṛddhe supravṛddhāḥ
Instrumentalsupravṛddhayā supravṛddhābhyām supravṛddhābhiḥ
Dativesupravṛddhāyai supravṛddhābhyām supravṛddhābhyaḥ
Ablativesupravṛddhāyāḥ supravṛddhābhyām supravṛddhābhyaḥ
Genitivesupravṛddhāyāḥ supravṛddhayoḥ supravṛddhānām
Locativesupravṛddhāyām supravṛddhayoḥ supravṛddhāsu

Adverb -supravṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria