Declension table of ?supravṛddha

Deva

MasculineSingularDualPlural
Nominativesupravṛddhaḥ supravṛddhau supravṛddhāḥ
Vocativesupravṛddha supravṛddhau supravṛddhāḥ
Accusativesupravṛddham supravṛddhau supravṛddhān
Instrumentalsupravṛddhena supravṛddhābhyām supravṛddhaiḥ supravṛddhebhiḥ
Dativesupravṛddhāya supravṛddhābhyām supravṛddhebhyaḥ
Ablativesupravṛddhāt supravṛddhābhyām supravṛddhebhyaḥ
Genitivesupravṛddhasya supravṛddhayoḥ supravṛddhānām
Locativesupravṛddhe supravṛddhayoḥ supravṛddheṣu

Compound supravṛddha -

Adverb -supravṛddham -supravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria