Declension table of ?suprauḍha

Deva

NeuterSingularDualPlural
Nominativesuprauḍham suprauḍhe suprauḍhāni
Vocativesuprauḍha suprauḍhe suprauḍhāni
Accusativesuprauḍham suprauḍhe suprauḍhāni
Instrumentalsuprauḍhena suprauḍhābhyām suprauḍhaiḥ
Dativesuprauḍhāya suprauḍhābhyām suprauḍhebhyaḥ
Ablativesuprauḍhāt suprauḍhābhyām suprauḍhebhyaḥ
Genitivesuprauḍhasya suprauḍhayoḥ suprauḍhānām
Locativesuprauḍhe suprauḍhayoḥ suprauḍheṣu

Compound suprauḍha -

Adverb -suprauḍham -suprauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria