Declension table of ?suprauḍha

Deva

MasculineSingularDualPlural
Nominativesuprauḍhaḥ suprauḍhau suprauḍhāḥ
Vocativesuprauḍha suprauḍhau suprauḍhāḥ
Accusativesuprauḍham suprauḍhau suprauḍhān
Instrumentalsuprauḍhena suprauḍhābhyām suprauḍhaiḥ suprauḍhebhiḥ
Dativesuprauḍhāya suprauḍhābhyām suprauḍhebhyaḥ
Ablativesuprauḍhāt suprauḍhābhyām suprauḍhebhyaḥ
Genitivesuprauḍhasya suprauḍhayoḥ suprauḍhānām
Locativesuprauḍhe suprauḍhayoḥ suprauḍheṣu

Compound suprauḍha -

Adverb -suprauḍham -suprauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria