Declension table of ?supratyūḍhā

Deva

FeminineSingularDualPlural
Nominativesupratyūḍhā supratyūḍhe supratyūḍhāḥ
Vocativesupratyūḍhe supratyūḍhe supratyūḍhāḥ
Accusativesupratyūḍhām supratyūḍhe supratyūḍhāḥ
Instrumentalsupratyūḍhayā supratyūḍhābhyām supratyūḍhābhiḥ
Dativesupratyūḍhāyai supratyūḍhābhyām supratyūḍhābhyaḥ
Ablativesupratyūḍhāyāḥ supratyūḍhābhyām supratyūḍhābhyaḥ
Genitivesupratyūḍhāyāḥ supratyūḍhayoḥ supratyūḍhānām
Locativesupratyūḍhāyām supratyūḍhayoḥ supratyūḍhāsu

Adverb -supratyūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria