Declension table of ?supratyañc

Deva

MasculineSingularDualPlural
Nominativesupratyaṅ supratyañcau supratyañcaḥ
Vocativesupratyaṅ supratyañcau supratyañcaḥ
Accusativesupratyañcam supratyañcau supratyañcaḥ
Instrumentalsupratyañcā supratyaṅbhyām supratyaṅbhiḥ
Dativesupratyañce supratyaṅbhyām supratyaṅbhyaḥ
Ablativesupratyañcaḥ supratyaṅbhyām supratyaṅbhyaḥ
Genitivesupratyañcaḥ supratyañcoḥ supratyañcām
Locativesupratyañci supratyañcoḥ supratyaṅsu

Compound supratyaṅ -

Adverb -supratyaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria