Declension table of ?supraturā

Deva

FeminineSingularDualPlural
Nominativesupraturā suprature supraturāḥ
Vocativesuprature suprature supraturāḥ
Accusativesupraturām suprature supraturāḥ
Instrumentalsupraturayā supraturābhyām supraturābhiḥ
Dativesupraturāyai supraturābhyām supraturābhyaḥ
Ablativesupraturāyāḥ supraturābhyām supraturābhyaḥ
Genitivesupraturāyāḥ supraturayoḥ supraturāṇām
Locativesupraturāyām supraturayoḥ supraturāsu

Adverb -supraturam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria