Declension table of ?supratur

Deva

MasculineSingularDualPlural
Nominativesupratūḥ supraturau supraturaḥ
Vocativesupratūḥ supraturau supraturaḥ
Accusativesupraturam supraturau supraturaḥ
Instrumentalsupraturā supratūrbhyām supratūrbhiḥ
Dativesuprature supratūrbhyām supratūrbhyaḥ
Ablativesupraturaḥ supratūrbhyām supratūrbhyaḥ
Genitivesupraturaḥ supraturoḥ supraturām
Locativesupraturi supraturoḥ supratūrṣu

Compound supratūr -

Adverb -supratūr

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria