Declension table of ?supratiśraya

Deva

NeuterSingularDualPlural
Nominativesupratiśrayam supratiśraye supratiśrayāṇi
Vocativesupratiśraya supratiśraye supratiśrayāṇi
Accusativesupratiśrayam supratiśraye supratiśrayāṇi
Instrumentalsupratiśrayeṇa supratiśrayābhyām supratiśrayaiḥ
Dativesupratiśrayāya supratiśrayābhyām supratiśrayebhyaḥ
Ablativesupratiśrayāt supratiśrayābhyām supratiśrayebhyaḥ
Genitivesupratiśrayasya supratiśrayayoḥ supratiśrayāṇām
Locativesupratiśraye supratiśrayayoḥ supratiśrayeṣu

Compound supratiśraya -

Adverb -supratiśrayam -supratiśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria