Declension table of ?supratiśraya

Deva

MasculineSingularDualPlural
Nominativesupratiśrayaḥ supratiśrayau supratiśrayāḥ
Vocativesupratiśraya supratiśrayau supratiśrayāḥ
Accusativesupratiśrayam supratiśrayau supratiśrayān
Instrumentalsupratiśrayeṇa supratiśrayābhyām supratiśrayaiḥ supratiśrayebhiḥ
Dativesupratiśrayāya supratiśrayābhyām supratiśrayebhyaḥ
Ablativesupratiśrayāt supratiśrayābhyām supratiśrayebhyaḥ
Genitivesupratiśrayasya supratiśrayayoḥ supratiśrayāṇām
Locativesupratiśraye supratiśrayayoḥ supratiśrayeṣu

Compound supratiśraya -

Adverb -supratiśrayam -supratiśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria