Declension table of ?supratipanna

Deva

MasculineSingularDualPlural
Nominativesupratipannaḥ supratipannau supratipannāḥ
Vocativesupratipanna supratipannau supratipannāḥ
Accusativesupratipannam supratipannau supratipannān
Instrumentalsupratipannena supratipannābhyām supratipannaiḥ supratipannebhiḥ
Dativesupratipannāya supratipannābhyām supratipannebhyaḥ
Ablativesupratipannāt supratipannābhyām supratipannebhyaḥ
Genitivesupratipannasya supratipannayoḥ supratipannānām
Locativesupratipanne supratipannayoḥ supratipanneṣu

Compound supratipanna -

Adverb -supratipannam -supratipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria