Declension table of ?supratikara

Deva

MasculineSingularDualPlural
Nominativesupratikaraḥ supratikarau supratikarāḥ
Vocativesupratikara supratikarau supratikarāḥ
Accusativesupratikaram supratikarau supratikarān
Instrumentalsupratikareṇa supratikarābhyām supratikaraiḥ supratikarebhiḥ
Dativesupratikarāya supratikarābhyām supratikarebhyaḥ
Ablativesupratikarāt supratikarābhyām supratikarebhyaḥ
Genitivesupratikarasya supratikarayoḥ supratikarāṇām
Locativesupratikare supratikarayoḥ supratikareṣu

Compound supratikara -

Adverb -supratikaram -supratikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria