Declension table of ?supratīpa

Deva

MasculineSingularDualPlural
Nominativesupratīpaḥ supratīpau supratīpāḥ
Vocativesupratīpa supratīpau supratīpāḥ
Accusativesupratīpam supratīpau supratīpān
Instrumentalsupratīpena supratīpābhyām supratīpaiḥ supratīpebhiḥ
Dativesupratīpāya supratīpābhyām supratīpebhyaḥ
Ablativesupratīpāt supratīpābhyām supratīpebhyaḥ
Genitivesupratīpasya supratīpayoḥ supratīpānām
Locativesupratīpe supratīpayoḥ supratīpeṣu

Compound supratīpa -

Adverb -supratīpam -supratīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria