Declension table of ?supratīkānvayā

Deva

FeminineSingularDualPlural
Nominativesupratīkānvayā supratīkānvaye supratīkānvayāḥ
Vocativesupratīkānvaye supratīkānvaye supratīkānvayāḥ
Accusativesupratīkānvayām supratīkānvaye supratīkānvayāḥ
Instrumentalsupratīkānvayayā supratīkānvayābhyām supratīkānvayābhiḥ
Dativesupratīkānvayāyai supratīkānvayābhyām supratīkānvayābhyaḥ
Ablativesupratīkānvayāyāḥ supratīkānvayābhyām supratīkānvayābhyaḥ
Genitivesupratīkānvayāyāḥ supratīkānvayayoḥ supratīkānvayānām
Locativesupratīkānvayāyām supratīkānvayayoḥ supratīkānvayāsu

Adverb -supratīkānvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria