Declension table of ?supratiṣṭhitapāṇipādatalatā

Deva

FeminineSingularDualPlural
Nominativesupratiṣṭhitapāṇipādatalatā supratiṣṭhitapāṇipādatalate supratiṣṭhitapāṇipādatalatāḥ
Vocativesupratiṣṭhitapāṇipādatalate supratiṣṭhitapāṇipādatalate supratiṣṭhitapāṇipādatalatāḥ
Accusativesupratiṣṭhitapāṇipādatalatām supratiṣṭhitapāṇipādatalate supratiṣṭhitapāṇipādatalatāḥ
Instrumentalsupratiṣṭhitapāṇipādatalatayā supratiṣṭhitapāṇipādatalatābhyām supratiṣṭhitapāṇipādatalatābhiḥ
Dativesupratiṣṭhitapāṇipādatalatāyai supratiṣṭhitapāṇipādatalatābhyām supratiṣṭhitapāṇipādatalatābhyaḥ
Ablativesupratiṣṭhitapāṇipādatalatāyāḥ supratiṣṭhitapāṇipādatalatābhyām supratiṣṭhitapāṇipādatalatābhyaḥ
Genitivesupratiṣṭhitapāṇipādatalatāyāḥ supratiṣṭhitapāṇipādatalatayoḥ supratiṣṭhitapāṇipādatalatānām
Locativesupratiṣṭhitapāṇipādatalatāyām supratiṣṭhitapāṇipādatalatayoḥ supratiṣṭhitapāṇipādatalatāsu

Adverb -supratiṣṭhitapāṇipādatalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria