Declension table of ?supratiṣṭhitacaraṇa

Deva

MasculineSingularDualPlural
Nominativesupratiṣṭhitacaraṇaḥ supratiṣṭhitacaraṇau supratiṣṭhitacaraṇāḥ
Vocativesupratiṣṭhitacaraṇa supratiṣṭhitacaraṇau supratiṣṭhitacaraṇāḥ
Accusativesupratiṣṭhitacaraṇam supratiṣṭhitacaraṇau supratiṣṭhitacaraṇān
Instrumentalsupratiṣṭhitacaraṇena supratiṣṭhitacaraṇābhyām supratiṣṭhitacaraṇaiḥ supratiṣṭhitacaraṇebhiḥ
Dativesupratiṣṭhitacaraṇāya supratiṣṭhitacaraṇābhyām supratiṣṭhitacaraṇebhyaḥ
Ablativesupratiṣṭhitacaraṇāt supratiṣṭhitacaraṇābhyām supratiṣṭhitacaraṇebhyaḥ
Genitivesupratiṣṭhitacaraṇasya supratiṣṭhitacaraṇayoḥ supratiṣṭhitacaraṇānām
Locativesupratiṣṭhitacaraṇe supratiṣṭhitacaraṇayoḥ supratiṣṭhitacaraṇeṣu

Compound supratiṣṭhitacaraṇa -

Adverb -supratiṣṭhitacaraṇam -supratiṣṭhitacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria