Declension table of ?supratiṣṭhitacāritra

Deva

MasculineSingularDualPlural
Nominativesupratiṣṭhitacāritraḥ supratiṣṭhitacāritrau supratiṣṭhitacāritrāḥ
Vocativesupratiṣṭhitacāritra supratiṣṭhitacāritrau supratiṣṭhitacāritrāḥ
Accusativesupratiṣṭhitacāritram supratiṣṭhitacāritrau supratiṣṭhitacāritrān
Instrumentalsupratiṣṭhitacāritreṇa supratiṣṭhitacāritrābhyām supratiṣṭhitacāritraiḥ supratiṣṭhitacāritrebhiḥ
Dativesupratiṣṭhitacāritrāya supratiṣṭhitacāritrābhyām supratiṣṭhitacāritrebhyaḥ
Ablativesupratiṣṭhitacāritrāt supratiṣṭhitacāritrābhyām supratiṣṭhitacāritrebhyaḥ
Genitivesupratiṣṭhitacāritrasya supratiṣṭhitacāritrayoḥ supratiṣṭhitacāritrāṇām
Locativesupratiṣṭhitacāritre supratiṣṭhitacāritrayoḥ supratiṣṭhitacāritreṣu

Compound supratiṣṭhitacāritra -

Adverb -supratiṣṭhitacāritram -supratiṣṭhitacāritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria