Declension table of supratiṣṭhita

Deva

MasculineSingularDualPlural
Nominativesupratiṣṭhitaḥ supratiṣṭhitau supratiṣṭhitāḥ
Vocativesupratiṣṭhita supratiṣṭhitau supratiṣṭhitāḥ
Accusativesupratiṣṭhitam supratiṣṭhitau supratiṣṭhitān
Instrumentalsupratiṣṭhitena supratiṣṭhitābhyām supratiṣṭhitaiḥ supratiṣṭhitebhiḥ
Dativesupratiṣṭhitāya supratiṣṭhitābhyām supratiṣṭhitebhyaḥ
Ablativesupratiṣṭhitāt supratiṣṭhitābhyām supratiṣṭhitebhyaḥ
Genitivesupratiṣṭhitasya supratiṣṭhitayoḥ supratiṣṭhitānām
Locativesupratiṣṭhite supratiṣṭhitayoḥ supratiṣṭhiteṣu

Compound supratiṣṭhita -

Adverb -supratiṣṭhitam -supratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria