Declension table of ?supratiṣṭhāpita

Deva

MasculineSingularDualPlural
Nominativesupratiṣṭhāpitaḥ supratiṣṭhāpitau supratiṣṭhāpitāḥ
Vocativesupratiṣṭhāpita supratiṣṭhāpitau supratiṣṭhāpitāḥ
Accusativesupratiṣṭhāpitam supratiṣṭhāpitau supratiṣṭhāpitān
Instrumentalsupratiṣṭhāpitena supratiṣṭhāpitābhyām supratiṣṭhāpitaiḥ supratiṣṭhāpitebhiḥ
Dativesupratiṣṭhāpitāya supratiṣṭhāpitābhyām supratiṣṭhāpitebhyaḥ
Ablativesupratiṣṭhāpitāt supratiṣṭhāpitābhyām supratiṣṭhāpitebhyaḥ
Genitivesupratiṣṭhāpitasya supratiṣṭhāpitayoḥ supratiṣṭhāpitānām
Locativesupratiṣṭhāpite supratiṣṭhāpitayoḥ supratiṣṭhāpiteṣu

Compound supratiṣṭhāpita -

Adverb -supratiṣṭhāpitam -supratiṣṭhāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria