Declension table of ?supratiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativesupratiṣṭhānam supratiṣṭhāne supratiṣṭhānāni
Vocativesupratiṣṭhāna supratiṣṭhāne supratiṣṭhānāni
Accusativesupratiṣṭhānam supratiṣṭhāne supratiṣṭhānāni
Instrumentalsupratiṣṭhānena supratiṣṭhānābhyām supratiṣṭhānaiḥ
Dativesupratiṣṭhānāya supratiṣṭhānābhyām supratiṣṭhānebhyaḥ
Ablativesupratiṣṭhānāt supratiṣṭhānābhyām supratiṣṭhānebhyaḥ
Genitivesupratiṣṭhānasya supratiṣṭhānayoḥ supratiṣṭhānānām
Locativesupratiṣṭhāne supratiṣṭhānayoḥ supratiṣṭhāneṣu

Compound supratiṣṭhāna -

Adverb -supratiṣṭhānam -supratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria