Declension table of ?supratiṣṭhāna

Deva

MasculineSingularDualPlural
Nominativesupratiṣṭhānaḥ supratiṣṭhānau supratiṣṭhānāḥ
Vocativesupratiṣṭhāna supratiṣṭhānau supratiṣṭhānāḥ
Accusativesupratiṣṭhānam supratiṣṭhānau supratiṣṭhānān
Instrumentalsupratiṣṭhānena supratiṣṭhānābhyām supratiṣṭhānaiḥ supratiṣṭhānebhiḥ
Dativesupratiṣṭhānāya supratiṣṭhānābhyām supratiṣṭhānebhyaḥ
Ablativesupratiṣṭhānāt supratiṣṭhānābhyām supratiṣṭhānebhyaḥ
Genitivesupratiṣṭhānasya supratiṣṭhānayoḥ supratiṣṭhānānām
Locativesupratiṣṭhāne supratiṣṭhānayoḥ supratiṣṭhāneṣu

Compound supratiṣṭhāna -

Adverb -supratiṣṭhānam -supratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria