Declension table of supratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesupratiṣṭhā supratiṣṭhe supratiṣṭhāḥ
Vocativesupratiṣṭhe supratiṣṭhe supratiṣṭhāḥ
Accusativesupratiṣṭhām supratiṣṭhe supratiṣṭhāḥ
Instrumentalsupratiṣṭhayā supratiṣṭhābhyām supratiṣṭhābhiḥ
Dativesupratiṣṭhāyai supratiṣṭhābhyām supratiṣṭhābhyaḥ
Ablativesupratiṣṭhāyāḥ supratiṣṭhābhyām supratiṣṭhābhyaḥ
Genitivesupratiṣṭhāyāḥ supratiṣṭhayoḥ supratiṣṭhānām
Locativesupratiṣṭhāyām supratiṣṭhayoḥ supratiṣṭhāsu

Adverb -supratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria