Declension table of ?supratiṣṇātā

Deva

FeminineSingularDualPlural
Nominativesupratiṣṇātā supratiṣṇāte supratiṣṇātāḥ
Vocativesupratiṣṇāte supratiṣṇāte supratiṣṇātāḥ
Accusativesupratiṣṇātām supratiṣṇāte supratiṣṇātāḥ
Instrumentalsupratiṣṇātayā supratiṣṇātābhyām supratiṣṇātābhiḥ
Dativesupratiṣṇātāyai supratiṣṇātābhyām supratiṣṇātābhyaḥ
Ablativesupratiṣṇātāyāḥ supratiṣṇātābhyām supratiṣṇātābhyaḥ
Genitivesupratiṣṇātāyāḥ supratiṣṇātayoḥ supratiṣṇātānām
Locativesupratiṣṇātāyām supratiṣṇātayoḥ supratiṣṇātāsu

Adverb -supratiṣṇātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria