Declension table of ?supratiṣṇāta

Deva

MasculineSingularDualPlural
Nominativesupratiṣṇātaḥ supratiṣṇātau supratiṣṇātāḥ
Vocativesupratiṣṇāta supratiṣṇātau supratiṣṇātāḥ
Accusativesupratiṣṇātam supratiṣṇātau supratiṣṇātān
Instrumentalsupratiṣṇātena supratiṣṇātābhyām supratiṣṇātaiḥ supratiṣṇātebhiḥ
Dativesupratiṣṇātāya supratiṣṇātābhyām supratiṣṇātebhyaḥ
Ablativesupratiṣṇātāt supratiṣṇātābhyām supratiṣṇātebhyaḥ
Genitivesupratiṣṇātasya supratiṣṇātayoḥ supratiṣṇātānām
Locativesupratiṣṇāte supratiṣṇātayoḥ supratiṣṇāteṣu

Compound supratiṣṇāta -

Adverb -supratiṣṇātam -supratiṣṇātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria