Declension table of ?supratarka

Deva

MasculineSingularDualPlural
Nominativesupratarkaḥ supratarkau supratarkāḥ
Vocativesupratarka supratarkau supratarkāḥ
Accusativesupratarkam supratarkau supratarkān
Instrumentalsupratarkeṇa supratarkābhyām supratarkaiḥ supratarkebhiḥ
Dativesupratarkāya supratarkābhyām supratarkebhyaḥ
Ablativesupratarkāt supratarkābhyām supratarkebhyaḥ
Genitivesupratarkasya supratarkayoḥ supratarkāṇām
Locativesupratarke supratarkayoḥ supratarkeṣu

Compound supratarka -

Adverb -supratarkam -supratarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria